सम्यक्कर्मान्त
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्यक्कर्मान्त/ सम्यक्--कर्मा m. (with Buddhists) right action or occupation (one division of the आर्या-ष्टा-ङ्ग-मार्ग, " holy eightfold path " ; the other 7 are given below) Lalit. Dharmas. 50 MWB. 44 etc.