सरभस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरभस¦ mfn. (-सः-सा-सं)
1. Quick, speedy.
2. Delighted.
3. Agitated, distressed.
4. Passionate. n. Adv. (-सं) Quick, delightedly, agitatedly, &c. E. स with, रभस speed, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरभस [sarabhasa], a.

Speedy, quick.

Violent, impetuous.

Passionate.

Delighted. -सम् ind. Impetuously, hurriedly &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरभस/ स-रभस etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=सरभस&oldid=505409" इत्यस्माद् प्रतिप्राप्तम्