सर्पिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिणी, स्त्री, (सर्पतीति । सृप् + णिनिः । ङीप् ।) सर्पभार्य्या । सापिनी इति भाषा ॥ यथा, शब्दरत्नावल्याम् । “आशीराशी सर्पदंष्ट्रा तत्स्त्री सर्पी च सर्पिणी ॥” क्षुद्रक्षुपभेदः । तत्पर्य्यायः । भुजगी २ भोगी ३ कुण्डली ४ पन्नगी ५ फणी ६ । तस्या गुणौ । विषघ्नत्वम् । कुचवर्द्धनत्वञ्च । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिणी¦ स्त्री सृप--णिनि ङीप्।

१ सर्पयोषिति शब्दर॰।

२ क्षुपभेदे राजनि॰।

३ गमनकर्त्तरि त्रि॰ स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिणी [sarpiṇī], 1 A female serpent.

N. of a small medicinal herb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिणी f. a female serpent Ka1s3i1Kh.

सर्पिणी f. a kind of shrub(= भ्न्जगी) L.

सर्पिणी f. w.r. for सर्प-वाणी, a serpent's voice Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=सर्पिणी&oldid=505431" इत्यस्माद् प्रतिप्राप्तम्