सर्पिस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिः, [स्] क्ली, (सर्पतीति । सृप गतौ + “अर्चि- शुचिहुसृपीति ।” उणा० २ । १०९ । इति इसिः ।) घृतम् । इत्यमरः । २ । ९ । ५२ ॥ (यथा, मनुः । ३ । २७४ । “अपि नः स कुले जायात् यो नो दद्यात् त्रयो- दशीम् । पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥” उदकम् । इति निघण्टुः । १ । १२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिस् नपुं।

घृतम्

समानार्थक:घृत,आज्य,हविस्,सर्पिस्

2।9।52।1।4

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्. तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिस्¦ न॰ सृप--इसि। घृते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिस्¦ n. (-र्पिः) Ghee, clarified butter. E. सृप् to flow, इस् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिस् [sarpis], n. [सृप्-इसि Uṇ.2.17] Clarified butter; (for the difference between घृत and सर्पिस् see आज्य); यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव यच्छति Ch. Up.4. 15.1. -Comp. आसुतिः an epithet of Agni. -कुण्डिका a butter-jar. -समुद्रः the sea of clarified butter, one of the seven seas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिस् n. clarified butter( i.e. melted butter with the scum cleared off , commonly called " ghee " , either fluid or solidified ; also pl. ) RV. etc. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarpis denotes ‘melted butter,’ whether in a liquid or solidified condition, and not differing from Ghṛta according to the St. Petersburg Dictionary. Roth there rejects the definition cited by Sāyaṇa in his commentary on the Aitareya Brāhmaṇa,[१] which discriminates Sarpis as the liquid and Ghṛta as the solid condition of the butter. The word is repeatedly mentioned in the Rigveda[२] and later.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पिस् न.
साधारण शुद्धीकृत या पिघलाया हुआ घृत, भा.श्रौ.सू. 1.7.7 (चावल पकाने के लिए प्रयुक्त), (दर्श)।

  1. i. 3, 5.
  2. i. 127, 1;
    v. 6, 9;
    x. 18, 7.
  3. Av. i. 15, 4;
    ix. 6, 41;
    x. 9, 12;
    xii. 3, 45;
    Taittirīya Saṃhitā, ii. 3, 10, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=सर्पिस्&oldid=505432" इत्यस्माद् प्रतिप्राप्तम्