सर्वत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वत्र¦ अव्य॰ सर्व--त्रल्। सर्बस्मिन् काले देशे सर्वायां दिशि चित्यर्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वत्र [sarvatra], ind.

Everywhere, in all places; पदं हि सर्वत्र गुणैर्निधीयते R.3.62.

At all times. -Comp. -गः, -गामिन् m. air, wind; वायुः सर्वत्रगो महान् Bg.9.6. -a. allpervading, ommipresent; सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् Bg.12.3. -गत a. universal, perfect. -सत्त्वम् omnipresence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वत्र ind. everywhere , in every case , always , at all times (of ten strengthened by अपि, सर्वदाetc. ; with न, " in no case ") S3Br. etc.

सर्वत्र ind. = सर्वस्मिन्(with न, " in no case " , " not at all " etc. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सर्वत्र&oldid=505439" इत्यस्माद् प्रतिप्राप्तम्