सर्ववर्णिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ववर्णिका¦ स्त्री सर्वं वर्णयति वर्ण--ण्वुल् अत इत्त्वमृ। गाम्भारीवृक्षे जटा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ववर्णिका/ सर्व--वर्णिका f. the tree Gmelina Arborea L.

"https://sa.wiktionary.org/w/index.php?title=सर्ववर्णिका&oldid=505444" इत्यस्माद् प्रतिप्राप्तम्