सवर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवर्णः, त्रि, (समानो वर्णोऽस्य । “ज्योतिर्जन- पदेति ।” ६ । ३ । ८५ । इति समानस्य सः ।) सदृशः । इति हेमचन्द्रः ॥ (यथा, रघुः । ९ । ५१ । “ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ॥”) समानवर्णः । (यथा, महाभारते । ७ । २२ । ४३ । “इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः । आयात् सदश्वैः पुरुजित् मातुलःसव्यसाचिनः ॥”) तुल्यजातिः । यथा, मनुः । “पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥” इत्युद्वाहतत्त्वम् ॥ एकस्थानोत्पन्नवर्णः । यथा । सर्वर्णेनाकदीर्घः । इति संक्षिप्तसारव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवर्ण¦ पु॰ समानोवर्णो यस्य।

१ तुल्यरूपे हेमच॰

२ एकजा-त्याश्रये यथा विप्रस्य विप्रजातिः क्षत्रियस्य क्षत्रियजातिः
“तुल्यास्यप्रयत्नं सवर्णमिति” पा॰ उक्ते स्थानप्रय-त्नाभ्यां

३ तुल्ये वर्णे च यथा ककारस्य स्थानेन तुल्योगकारादिः, प्रयत्नसाम्येन तकारस्य चकारादिः, जका-रस्य सकारः सकारस्य षकारः। हकारस्य वर्ग्याश्चतुर्थावर्णाः। सह वर्णेन।

४ वर्णसहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Like, resembling.
2. Of the same tribe or class.
3. Of the same kind, homogeneous. f. (-र्णा)
1. A name of CH4HA4YA4, one of the wives of the sun.
2. Belonging to the same class of letters, i. e. requiring the same effort in pronunciation. E. स for समान like, same, वर्ण tribe, colour, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवर्ण [savarṇa], a. [समानो वर्णो यस्य]

Of the same colour.

Of like appearance, like, resembling; दुर्वर्णभित्तिरिह सान्द्र- सुधासवर्णा Śi.4.28; Me.18; R.9.51.

Of the same caste or tribe; उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् Ms.3.4.

Of the same kind, similar.

Belonging to the same class of letters, requiring the same effort (of the organs of speech) in pronunciation; तुल्यास्यप्रयत्नं सवर्णम् P.I.1.9.

Having the same denominator. -र्णः the son of a Brāhmaṇa and a Kṣatriya woman, a Māhiṣya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवर्ण/ स--वर्ण mf( आ)n. ( स-)having the same colour or appearance , similar , like , equal to( gen. or comp. ) RV. etc.

सवर्ण/ स--वर्ण mf( आ)n. of the same tribe or class Mn. MBh. etc.

सवर्ण/ स--वर्ण mf( आ)n. belonging to the same class of sounds , homogeneous with( comp. ) Pra1t. Pa1n2. (See. अ-स्)

सवर्ण/ स--वर्ण m. the son of a Brahman and a क्षत्रियwoman Gaut.

सवर्ण/ स--वर्ण m. a माहिष्य(See. )who lives by astrology L.

"https://sa.wiktionary.org/w/index.php?title=सवर्ण&oldid=411752" इत्यस्माद् प्रतिप्राप्तम्