सवीर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवीर्य/ स--वीर्य mfn. ( स-)having equal power or strength with( instr. ) VS. S3Br.

सवीर्य/ स--वीर्य mfn. powerful , mighty(739600.1 -त्वn. ) TS. Ka1t2h. S3a1n3khGr2.

"https://sa.wiktionary.org/w/index.php?title=सवीर्य&oldid=505460" इत्यस्माद् प्रतिप्राप्तम्