सव्यसाचिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्यसाची, [न्] पुं, (सव्येन वामेन हस्तेनापि सचति सन्दधाति बाणमिति । सच सन्धाने + णिनिः ।) अर्ज्जुनः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ४ । १२ । १९ । “उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे । तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्यसाचिन्¦ m. (-ची) A name of ARJUN4A. E. सव्य left, षच् to be joined or attached, aff. णिनि; drawing the bow with his left hand, as well as his right.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्यसाचिन्/ सव्य--साचिन् mfn. ( सव्य-)drawing (a bow) with the left hand , ambidexterous MBh.

सव्यसाचिन्/ सव्य--साचिन् m. N. of अर्जुनib.

सव्यसाचिन्/ सव्य--साचिन् m. of कृष्ण

सव्यसाचिन्/ सव्य--साचिन् m. Terminalia Arjuna L.

"https://sa.wiktionary.org/w/index.php?title=सव्यसाचिन्&oldid=217393" इत्यस्माद् प्रतिप्राप्तम्