सांसारिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांसारिक¦ त्रि॰ ससाराय हितम तत्र भवो वा ठक्।

१ मसारभवे

२ संसारोपयोगिनि वा पदार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांसारिक¦ mfn. (-कः-की-कं) Worldly, of or belonging to the world. E. संसार, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांसारिक [sāṃsārika], a. (-की f.) Worldly, mundane; सांसारिकेषु च सुखेषु वयं रसज्ञाः U.2.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांसारिक mfn. (fr. सं-सार)connected with or dependent on mundane existence , worldly Ka1v. S3am2k. BhP.

सांसारिक mfn. being still subject to mundane existence Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=सांसारिक&oldid=220897" इत्यस्माद् प्रतिप्राप्तम्