साकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम्, व्य, सहार्थम् । इत्यमरः । ३ । ४ । ४ ॥ (यथा, कथासरित्सागरे । ४ । १३६ । “अहं जनन्या गुरुभिश्च साक- मासाद्य लक्ष्मीमवसं चिराय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम् अव्य।

सह

समानार्थक:सकृत्,अमा,सार्धम्,साकम्,सत्रा,सम,सह

3।4।4।1।4

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम्¦ अव्य॰ सह अकति अक--अमु सादेशः।

१ साहित्ये

२ सहार्थे अमरः। तद्योगे गौणक्रियान्वयिनि तृतीया।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम्¦ Ind.
1. With, together with.
2. Simultaneously. E. स for सह with, अक् to go, अम् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम् [sākam], A vegetable, herb; cf. शाक.

साकम् [sākam], ind. With, together with (with instr.); यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा Bv.2.132;1.41; Mu.3.1.

At the same time, simultaneously.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम् ind. (prob. fr. 7. सअञ्च्; See. साचि)together , jointly , at the same time , simultaneously RV. etc.

साकम् ind. along with , together with , with (with instr. ) ib.

"https://sa.wiktionary.org/w/index.php?title=साकम्&oldid=221008" इत्यस्माद् प्रतिप्राप्तम्