साङ्ख्यकारिकायाः शब्दकोश:

विकिशब्दकोशः तः

सङ्केतसूची - (पुं) - पुंलिङ्गम् (स्त्री) – स्त्रीलिङ्गम् (नपुं) – नपुंसकलिङ्गम् (विशे) - विशेषणम् प्र. - प्रस्तुतस्थले (अ.) – अव्ययम् (विधे.) - विधेयम्। कंसस्थसङ्ख्या कारिकाङ्कं द्योतयति।


अङ्कुशः (पुं) (50)अष्टसु सिद्धिषु विघ्न:।

अचेतनम् (विशे.) (17) जडम् । प्र. लिङ्गम् इत्यस्य विशे.।

अतिशय: (पुं) (2) तादृशी स्थिति: यत्र एकस्य सुखाद् अन्यस्य सुखम् अधिकम्।

अत्यन्तत: (अ.) (1) पूर्णत:।

आत्यन्तिकम् (विशे.) (68) पूर्णम् । प्र. कैवल्यम् इत्यस्य विशे.।

अदृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.।

अधस्तात् (अ.) (44) निकृष्टलोक:।

अधिष्ठानम् (नपुं) (17) आश्रय:।

अध्ययनम् (नपुं) (50) गुरूच्चारणपूर्वकम् अनूच्चारणम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

अध्यवसाय: (पुं) (5,23) प्रत्यक्षज्ञानार्थं बुद्धितत्वस्य व्यापारविशेष:। यथा-सविषयम् इन्द्रियं बुद्धौ प्रतिबिम्बितं भवति। एतादृशी प्रतिबिम्बयुता बुद्धि: चैतन्ये प्रतिबिम्बिता भवति। तत्र चैतन्यस्य प्रकाशेन प्रकाशिता भवति। तेन प्रकाशेन स्वगृहीतं विषयम् अपि प्रकाशयति।

अनवस्थानम् (नपुं) (7) स्वस्थानत: च्युति:।

अनुपलब्धि: (स्त्री.) (8)अज्ञानम् ।

अन्त:करणम् (नपुं) (33,35) देहान्तर्गतं ज्ञानसाधनम्।

अन्धतामिस्र: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:। भयम्।

अन्योन्यजननम् (नपुं) (12) परस्परं जननम्।

अन्योन्यमिथुनम् (नपुं) (12) परस्परं सङ्गति:।

अन्योन्याभिभव: (पुं) (12) परस्परं पराभव:।

अन्योन्याश्रय: (पुं) (12) परस्परम् आश्रय:।

अपघातक: (विशे.) (1) अपघातं करोति इति अपघातक:। नाशकर: इत्यर्थ:। प्र. हेतुशब्दस्य विशे.।

अपवर्ग: (पुं) (44) मोक्ष:।

अपार्था (विशे.) (1) निरर्थकी। प्र. जिज्ञासा इत्यस्य विशे.।

अपार्थकम् (अ.) (60) स्वप्रयोजनरहितम् ।

अभिघात: (पुं) (1)प्र. संयोग:।

अभिभव: (पुं) (7)पराभव:।

अभिमान: (पुं) (24) अहम् इति तथा मम इति भावना।

अयुगपत्प्रवृत्ति: (स्त्री.) (18) युगपत् नाम समानकाले ।प्रवृत्ति: प्रयत्न:। समानकाले प्रयत्नस्य अभाव: इत्यर्थ:।

अर्थ: (पुं) (13) पुरुषार्थ:।

अविकृति: (स्त्री.) (3) न विकृति:। विकृति: नाम कार्यं , परिणाम:। अविकृति: नाम तादृशं तत्त्वं, यत् कस्य अपि अन्यतत्त्वस्य परिणामस्वरूपं नास्ति। प्र. मूलप्रकृति:।

अविवेकि (विशे.) (11) विवेकरहितम्। विवेक: अत्र विवेचनम् पृथक्करणं वा।प्र. व्यक्तं तथा प्रधानम् इत्यनयो: विधे.।

अविशेष: (विशे.) (34,38) सूक्ष्म:। प्र. विषय: इत्यस्य विशे.।

अव्यक्तम् (नपुं) (2,10,14,16,58) - प्रकृतितत्त्वम्।

अव्यापि (विशे.) (10)- अव्यापकम् ।प्र. व्यक्तम् इत्यस्य विधे.।

अशक्ति: (स्त्री.) (46,47,49)- असामर्थ्यम्।

अष्टविकल्प: (पुं) (53)- अष्टप्रकारक:। प्र. दैवसर्ग: इत्यस्य विधे.।

असक्तम् (विशे.) (40)-अकुण्ठितम्। प्र. सूक्ष्मशरीरम् इत्यस्य विशे.।

असत् (विशे.) (8) - अभावरूपम्। प्र. कार्यम् इत्यस्य विशे.।

अहङ्कार: (पुं) (22,24) अभिमानकर्मकं तत्त्वम्।

- - - - -

आध्यात्मिकी (विशे.) (50) - आत्मविषये । प्र. तुष्टि:इत्यस्य विशे.।

आनुश्रविक (विशे.) (2) - अनुश्रव: नाम वेद:। अनुश्रवे प्रतिपादित: आनुश्रविक:।प्र. दु:खनाशकहेतु: इत्यस्य विशे.।

आप्तश्रुति: (स्त्री.) (5)-आप्त: नाम: युक्त: योग्यताधर्मेण युक्त:।श्रुति: नाम शाब्दबोध:।योग्यताधर्मेण युक्त: शाब्द-बोध: आप्तश्रुति:।

आभन्तरम् (विशे.) (33) -यद् देहस्य अंतर्भागे कार्यं करोति।प्र. करणम् इत्यस्य विशे.।

आलोचनम् (नपुं) (28) -दर्शनम्।

आहरणकरम् (विशे.) (32)-वचनम् आदानं, विहरणम् उत्सर्जनम् आनन्द: इति एतेषां पञ्चानां कर्मणाम् आहरणम् इति संज्ञा।आहरणं करोति इति आहरणकरम्। प्र. करणम् इत्यस्य विशे.।

- - - - -

इन्द्रियम् (नपुं) (26,27,49)-सात्त्विकाहङ्कारजं तत्त्वम्।

- - - - -

उदासीन: (पुं) (20) -रागद्वेषशून्य:।

उपरम: (पुं) (50)-वैराग्यम्।

उपलब्धि: (स्त्री.) (8)- ज्ञानम्।

उपस्थम् (नपु.) (26)-आनन्दकर्मकरम् इन्द्रियम्।

उपष्टम्भकम् (विशे.) (13) - प्रेरकम्। प्रवर्तकम्।प्र. रज: इत्यस्य विधे.।

उपादानम् (नपुं) (9) - कार्येण सह नित्यं सम्बद्धं कारणम्।यथा घटस्य उपादानं मृत्तिका।

उपादानम् (नपुं) (50) - आध्यात्मिकतुष्टे: अन्यतर: भेद:।कैवल्यार्थं प्रव्रज्यारूपस्य साधनस्य उपादानमात्रेण स्वीकारमात्रेण तुष्टि: इत्यर्थ:।

उभयात्मकम् (विशे.) (27) - ज्ञानेन्द्रियं तथा कर्मेन्द्रियम् इति उभयविधं यस्य स्वरूपम् अस्ति तत् । प्र. मन: इत्यस्य विशे.।

- - - - -

ऊर्ध्वम् (अ.) (44,54) -उत्तमलोक:।

ऊह: (पुं) (50)-वेदार्थानुकूलेन तर्केण वेदार्थपरीक्षणम्। पूर्वपक्ष-निरासपूर्वकम् उत्तरपक्षस्थापनम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

- - - - -

एकादशक: (विशे.) (24)-एकादशानाम् इन्द्रियाणां समूह:।प्र. गण: इत्यस्य विशे.।

एकान्त: (पुं) (1,68) -निश्चय:।

- - - - -

ऐकान्तिकम्(विशे.) (68) अवश्यंभावि।प्र. कैवल्यम् इति एतस्य विशे.।

ऐश्वर्यम् (नपुं) (45) बुद्धे: विशेष:।अणिमा, महिमा, लघिमा, प्राप्ति:, प्राकाम्यं, वशित्वम्, ईशित्वम्, सत्यसकल्पता इति एता: अष्टौ सिद्धय: ऐश्वर्यसंज्ञका:।

- - - - -

औत्सुक्यम् (नपुं) (58) -इच्छा।

- - - - -

करणम् (नपुं) (18,32,35)-5 ज्ञानेन्द्रियाणि, 5 कर्मेन्द्रियाणि, मन:, बुद्धि:, अहङ्कार: इति एतद् आहत्य करण-संज्ञकं भवति।

करणम् (नपुं) (43)-प्र. बुद्धि:।

करणवैकल्यम् (नपुं) (47)- इन्द्रियाणाम् असामर्थ्यम्।

कर्ता (पुं) (20) -क्रियायां स्वतन्त्र:।

कललाद्या: (विशे.) (33)-कलल: नाम गर्भस्य द्रवावस्था। कलल: आद्य: येषां ते कललाद्या:। प्र. स्थूलदेहभावा: इत्यस्य विशे.।

कारिका (स्त्री.) (ग्रन्थनाम्नि)-अल्पाक्षरत्वे सति बह्वर्थज्ञापकं पद्यम्।

कार्यम् (नपुं) (43)-प्र. स्थूलदेह:।

काल: (पुं) (50)-आध्यात्मिकतुष्टे: अन्यतर: भेद:।“‘ कालेन मम कैवल्यप्राप्ति: भविष्यति इति भावना ।’ ‘

कैवल्यम् (नपुं) (17,19,21,68)-प्रकृतिपुरुषविवेकदर्शनात् पुरुषस्य स्वरूपेण अवस्थानम्।

- - - - -

गुणकर्तृत्वम् (नपुं) (20) -त्रिगुणानां कर्तृत्वम्।

गुणपरिणामविशेष: (पुं) (27)-गुणा: नाम त्रिगुणा: ।तेषां परिणाम: नाम कार्यम्। तस्मिन् गुणकार्ये विशेष: नाम वैचित्र्यम्।

गुणविशेष: (पुं) (36)-गुणा: अत्र सत्त्वसजस्तमांसि। विशेष: नाम विकार: । त्रिगुणानां विकाररूप: इत्यर्थ:।

गुणवैषम्यविमर्द: (पुं) (46) -गुणा: अत्र त्रिगुणा:। तेषु वैषम्यं नाम न्यूनाधिकभाव:।तेन न्यूनाधिकभावेन जात: परस्परं विमर्द: नाम पराभव:। - -

- - -

घोर: (विशे.) (38)-दु:खकर:।प्र. भूतानि इति एतेषां विशे.।

घ्राणम् (नपुं) (26)-गन्धग्राहकम् इन्द्रियम्।

चक्षु: (नपुं) (18) रूपग्राहकम् इन्द्रियम्।

- - - - -

जन्म (नपुं) (18) देहेन्द्रियादिसङ्घातेन सह पुरुषस्य सम्बन्ध:।

जिज्ञासा (स्त्री.) (1) ज्ञातुम् इच्छा।

ज्ञ: (पुं) (2) ज्ञाता ।पुरुषतत्त्वम् ।

ज्ञानम् (नपुं) (44) प्रकृति: तथा पुरुष: परस्परं भिन्नौ इति प्रकृति-पुरुष-विवेकस्य बोध:।

- - - - -

तन्मात्रा: (स्त्री.) (24,38) भूतादे: अहङ्कारात् जातानि 5 तत्त्वानि।

तम: (पुं) (48) पञ्चसु विपर्ययेषु (मिथ्याज्ञानेषु) अन्यतम:। अव्यक्तं, महत् अहङ्कार:,तथा पञ्च तन्मात्रा: इति एतेषु अष्टसु तत्त्वेषु आत्मदृष्टिभावनम्।

तामस: (विशे.) (25)अहङ्कारस्य अन्यतम: भेद:। भूतानां कारणम्। प्र. अहङ्कार: इत्यस्य विशे.। तामस: (भूतादि:) अहङ्कार: इति।

तामिस्र: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:।द्वेष:

तुष्टि: (स्त्री.) (46,47,49,50) बुद्धे: धर्म:।

तैजस: (विशे.) (25) अहङ्कारस्य अन्यतम: भेद:।सात्त्विक-तामसयो: अहङ्कारयो: प्रेरक:। प्र. अहङ्कार: इत्यस्य विशे.। तैजस: अहङ्कार: इति।

तैर्यग्योन: (विशे.) (53) तिर्यग्योनिषु जातानाम् । प्र. सर्ग: इत्यस्य विशे.।

त्रिकालम् (विशे.) (33) त्रिषु कालेषु कार्यं कर्तुं समर्थम् ।प्र. आभ्यन्तरकरणम् इत्यस्य विधे..।

त्रिगुणादिविपर्यय: (पुं) (17) त्रिगुणादिभ्य: भेद:।

त्रैगुण्यविपर्यय: (पुं) (18) त्रिगुणानां तरतमभाव:।

त्वक् (स्त्री.) (26) स्पर्शग्राहकम् इन्द्रियम्।

- - - - -

दानम् (नपुं) (50) शुद्धि:।विक्षेपदोषरहिता विवेकख्याति:।अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

दु:खत्रयम् (नपुं) (1) त्रयाणां दु:खानां समाहार:।आध्यात्मिकम् आधिदैविकम् आधिभौतिकं च इति एतद् दु:खत्रयम्।

दु:खविघात: (पुं)(50) दु:खत्रयस्य नाश:। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

दृष्ट: (विशे.) (1) लौकिक:।प्र. दु:खनाशकहेतु: इत्यस्य विशे.।

दृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.।

दृष्टम् (विशे.) (4) प्रत्यक्षम् । प्र. प्रमाणम् इत्यस्य विशे.।

दैव: (विशे.) (53)देवानाम्। प्र. सर्ग: इत्यस्य विशे.।

द्वारम् (नपुं) (35)गौणम् ।

द्वारि (नपुं) (35)प्रधानम्।

- - - - -

धर्म: (पुं) (23,44) यस्मात् साधनात् ऐहिकोत्कर्षस्य मोक्षस्य च सिद्धि: भवति तत् साधनम्।

धर्माद्या: (वि.) (43)धर्म: आद्य: येषां ते धर्माद्या:। धर्म:, अधर्म:, ज्ञानम्, अज्ञानम्, वैराग्यम्, आसक्ति:, ऐश्वर्यम्, अनैश्वर्यम् इति अष्टौ बुद्धे: विशेषा:।

धारणकरम् (विशे.) (32) धारणं नाम देहादिसङ्घातस्य प्रवर्तनम्।तत् करोति इति धारणकरम्। प्र. करणम् इत्यस्य विशे.।

धार्यम् (विशे.) (32) धारणकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.।शरीरम् इति यावत्।

- - - - -

निमित्तम् (नपुं) (42)कारणम् । प्र. धर्माधर्मादय:भावा:।(कारिका23)

नियतम् (विशे.) (40) नित्यम् ।प्र. सूक्ष्मशरीरम् इत्यस्य विशे.।

निरुपभोगम् (वि.) (40)उपभोगसामर्थ्यरहितम् ।

नैमित्तिकम् (नपुं) (42)कार्यम्। प्र. स्थूलदेह:।

- - - - -

परस्पराकूतहेतुका (विशे.) (31) आकूतं नाम अभिप्राय:। हेतु: नाम कारणम्। प्र. वृत्ति: इत्यस्य विशे.। मन: बुद्धि: अहङ्कार: इति एतेषां त्रयाणां परस्परं य: अभिप्राय: स: एव कारणम् अस्ति यस्या: वृत्ते: तादृशी वृत्ति: इत्यर्थ:।

परार्थ: (पुं) (17) पर: नाम अन्य:।परार्थ: नाम अन्यस्य कृते ।

परिणाम: (पुं) (16) परिवर्तनम्।

परिमाणम् (नपुं) (15) अव्यापकत्वम्।मर्यादा।

पाणि: (पु.) (26) आहरणकर्मकरम् इन्द्रियम्।

पाद:(पु.) (26) विहरणकर्मकरम् इन्द्रियम्।

पायु: (पु.) (26) विसर्जनकर्मकरम् इन्द्रियम्।

पुमान् (पुं) (11,60) पुरुषतत्त्वम् ।

पुरुष: (पुं) (3,17,18,21,36,37,55,56,57,58,59,61,65) पुरि शेते इति पुरुष:।पुर् नाम नगरम्। तत्र शेते निवसति इति पुरुष:।

पुरुषार्थ: (पुं) (31,41,63,69)पुरुषस्य प्रयोजनम्।

प्रकाशकरम् (विशे.) (32)प्रकाश: नाम प्रकटं, व्यक्तम्।प्रकटं करोति, व्यक्तं करोति इति प्रकाशकरम्। प्र. करणम् इत्यस्य विशे.।

प्रकाश्यम् (विशे.) (32)प्रकाशनकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.। शरीरम् इति यावत्।

प्रकृति: (स्त्री.) (22,42,45,56,59,61,62,63,65) सत्त्वरजस्तमसां साम्यावस्था।

प्रकृति: (स्त्री.) (50)आध्यात्मिकतुष्टे: अन्यतर: भेद:।प्रकृतियोगेन तुष्टि: इत्यर्थ:।

प्रतिनियम: (पुं) (18)व्यवस्था।

प्रतिप्रतिगुणाश्रयविशेष: (पुं) (16)प्रत्येकं प्रत्येकं गुण: नाम प्रतिप्रतिगुण:।तस्य एकस्य एकस्य गुणस्य आश्रय: प्रतिप्रति-गुणाश्रय:। विशेष: नाम वैचित्र्यम्। एकस्य एकस्य गुणस्य आश्रयात् जातं वैचित्र्यं नाम प्रति-प्रतिगुणाश्रयविशेष: ।

प्रतिविषयम् (नपुं) (5)विषय-सन्निकृष्टम् इन्द्रियम्।अस्य पदस्य अर्थे इन्द्रियम्, तस्य अर्थ:, तथा च तयो: सन्निकर्ष: इति एतत् सर्वं गृहीतम्।

प्रतीति: (स्त्री.) (6)अनुभूति:।

प्रत्ययसर्ग: (पुं) (46)प्रत्यय: नाम बुद्धि: । सर्ग: नाम प्रपञ्च:।बुद्धे: प्रपञ्च: इत्यर्थ:।

प्रदीपकल्प: (विशे.) (36)दीप: इव।प्र.बाह्येन्द्रियाणि, मन: तथा च अहङ्कार: इति एतेषां विधे.।

प्रधानम् (नपुं) (11,21,37,57,68) प्रकृति:।

प्रभूतम् (नपुं) (39)आकाशादिमहाभूतम्।

प्रसङ्ग: (पुं) (42)आसक्ति:।

प्रसवधर्मि (विशे.) (11)प्रसव: नाम कार्यजननम्। कार्यजननम् इति धर्म: यस्य तत् तत्त्वम्।प्र. व्यक्तं तथा प्रधानम् इति उभयो: विशे.।

प्राकृतिक: (विशे.) (43)प्रकृत्या एव सिद्ध:, न तु उपायै: प्राप्त:। प्र. धर्मादिभावा: इत्यस्य विशे.।

प्राणाद्या: (विशे.) (29)प्राण: आद्य: येषां ते प्राणाद्या: । प्र. प्राण: उदान: समान: व्यान: अपान: च इति पञ्चानां वायुप्रकाराणां विशे.।

- - - - -

बुद्धि: (स्त्री.) (23,35,36,37,49)महत्तत्त्वम्।

बुद्धीन्द्रियम् (नपुं.) (26,34)ज्ञानेन्द्रियम् ।

- - - - -

भाग्यम् (नपुं.) (50) आध्यात्मिकतुष्टे: अन्यतरभेद: ।‘““भाग्येन एव मम कैवल्यलाभ: भविष्यति इति भावना।‘ ‘’

भाव: (पुं) (40) धर्म:, अधर्म: ज्ञानम् अज्ञानम्, वैराग्यम् आसक्ति: ऐश्वर्यम् अनैश्वर्यम् इति अष्टौ बुद्धे: धर्मा:।

भाव: (पुं) (52) प्रत्ययसर्ग:।

भूतम् (नपुं) (22,38,56,69)बहिरिन्द्रियग्राह्य: विशेषगुण: (शब्द-स्पर्श-रूप-रस-गन्धेषु अन्यतम:।) यस्मिन् विद्यते स: पदार्थ:।पृथिवी आप: तेज: वायु: आकाश: इति 5 भूतानि सन्ति।

भूतादि:(विशे.) (25)अहङ्कारस्य अन्यतम: भेद:। भूतानां कारणम्। प्र. अहङ्कार: इत्यस्य विशे.। भूतादि: (तामस:) अहङ्कार: इति।

भोक्तृभाव: (पुं) (17) सुखदु:खयो: अनुभविता भोक्ता। तस्य भाव:।

भौतिक: (विशे.) (53)भूतै: निर्मित:। प्र. सर्ग: इत्यस्य विशे.।

- - - - -

मरणम् (नपुं) (18) विद्यमानदेहादि-सङ्घातेन सह पुरुषस्य वियोग:।

महदाद्या: (सप्त) (स्त्री.) (3) महदादिसर्ग:।महत् अहङ्कार: तथा च 5 तन्मात्रा: इति आहत्य महदाद्या: (सप्त) ।

महत् (पुं) (22,56) सर्गारम्भे जायमानं तत्त्वम्।

महामोह: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:।विषयेषु आसक्ति:।

‘माध्यस्थ्यम् (नपुं) (19) सुखदु:खमोहै: अलिप्तत्वम्।

मानुष्य: (विशे.) (53) मनुष्याणाम्। प्र. सर्ग: इत्यस्य विशे.।

मूढ: (वि.) (38) अज्ञानस्वरूप:।प्र. भूतानि इति एतेषां विशे.।

मोह: (पुं) (48)पञ्चसु विपर्ययेषु अन्यतम:।अणिमादि ऐश्वर्यं मम अस्ति, तत् शाश्वतम् अस्ति अत: अहम् अमर:’ इति भावना।

- - - - -

युगपत् (अ.) (29) समानकाले ।

- - - - -

रसनम् (नपुं) (26) रसग्राहकम् इन्द्रियम्।

राजस: (विशे.) (45) रजोगुणप्रधान:। प्र. राग: इति एतस्य विशे.।

राग: (पुं) (45)आसक्ति:।

रूपम् (नपुं) (63,65)धर्माधर्मादय: अष्टौ बुद्धे: भावा:।

- - - - -

लिङ्गम् (नपुं) (5) अनुमाने हेतु:।यथा ‘‘पर्वत: वह्निमान्, धूमात्’ इति अनुमाने धूम: लिङ्गम् ।

लिङ्गम् (नपुं) (10) लक्षणम्। चिह्नम्।प्र. व्यक्तम् इत्यस्य विधे.।व्यक्तं प्रकृते: पुरुषस्य च चिह्नं भवति।

लिङ्गम् (नपुं) (40,41,42,55) सूक्ष्मशरीरम्।

लिङ्गम् (नपुं) (52) तन्मात्रासर्ग:।

लिङ्गि (नपुं) (5)अनुमाने साध्यम्।यथा‘‘पर्वत:वह्निमान् धूमात्’ इति अनुमाने वह्नि: लिङ्गि ।

- - - - -

वध: (पुं) (49) स्वकार्यकरणे असामर्थ्यम्।

वरणकम् (विशे.) (13) आवरकम्। प्र. तम: इत्यस्य विधे.।

वाक् (स्त्री.) (26,34)वचनकर्मकरम् इन्द्रियम्।

विकृति: (स्त्री.) (3) कार्यम्।

विपर्यय: (पुं) (46,47) मिथ्याज्ञानम्।

विभुत्वयोग: (पुं) (42) विभुत्वं नाम प्रभुत्वं, सामर्थ्यम् । तेन सह सम्बन्ध: विभुत्वयोग:।

विमोक्ष: (पुं) (56,57,58) त्रिविधदु:खात् मुक्ति:।

विलक्षण: (विशे.) (36) विविधं विरुद्धं वा लक्षणं यस्य। प्र. गुणविशेष: इत्यस्य विशे.।

विशेष: (विशे.) (34,38,41,56) स्थूल:। प्र. विषय: इत्यस्य विशे.।

विषय: (पुं) (11,34,35) ज्ञानग्राह्य: पदार्थ:।

विषयाख्यम् (नपुं) (33) विषयम् आख्याति निवेदयति ।

वृत्ति: (स्त्री.) (12,28,29,30) क्रिया ।व्यापार:।

वृत्ति: (स्त्री.) (13,) प्रवृत्ति:।

वैकृत: (विशे.) (25) अहङ्कारस्य अन्यतम: भेद:। प्र. अहङ्कार: इत्यस्य विशे.। वैकृत: (सात्त्विक:) अहङ्कार: इति।

वैकृतिक: (विशे.) (43) उपायै: प्राप्त: , न तु जन्मसिद्ध:। प्र. धर्मादि-भावा: इत्यस्य विशे.।

वैराग्यम् (नपुं) (45) ऐहिक-पारलौकिक-भोगानां विषये तृष्णाया: अभाव:।

वैश्वरूप्यम् (पुं) (15)नानाविधरूपम्।

व्यक्तम् (नपुं) (2,10,11) महदादिप्रपञ्च:।

व्यवधानम् (नपुं) (7) विघ्न:। यथा भित्ते: परत्र विद्यमानस्य घटस्य चाक्षुषप्रत्यक्षे भित्ति: इति व्यवधानम्।

- - - - -

शक्तम् (विशे.) (9) शक्त्या युक्तम्। प्र. शक्ति: नाम कार्यजनन-सामर्थ्यम्।तत् सामर्थ्यं यस्मिन् अस्ति तत् शक्तम्। प्र. कारणम् इत्यस्य विशे.।यथा घटजनने मृत्तिका शक्ता।

शक्ति: (स्त्री.) (15) कारणे विद्यमानं कर्यजननानुकूलं सामर्थ्यम्। एतत् सामर्थ्यम् एव कार्यस्य अव्यक्तदशा ।

शक्यम् (विशे.) (9) कारणगताया: कार्यजनकशक्ते: विषय: ।यत् कार्यं जनयितुं शक्ति: कारणे विद्यते तत् । प्र. कार्यम् इत्यस्य विशे.।यथा मृत्तिकया घट: शक्य:।

शब्द: (पुं) (50) अधीतानां शब्दानाम् अर्थस्य ज्ञानम्।अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

शान्त: (विशे.) (38) सुखकर:।प्र. भूतानि इति एतेषां विशे.।

श्रोत्रम् (नपुं) (26) शब्दग्राहकम् इन्द्रियम्।

- - - - -

षोडशक (विशे.) (3,22) षोडशतत्त्वानां समूह:।5 महाभूतानि तथा 11 इन्द्रियाणि इति आहत्य 16 तत्त्वानि अस्मिन् समूहे समाविष्टानि। प्र. विकार:/गण: इत्यस्य विशे.।

- - - - -

सङ्कल्पकम् (विशे.) (27) सङ्कल्प इत्युक्ते कल्पना। सङ्कल्पं करोति इति। प्र. मन: इत्यस्य विधे.।

सङ्घात:। (पुं) (17) समानधर्मवतां परस्परसम्बन्ध:।यथा घट:। घट: हि समानधर्मवतां मृत्तिकाकणानां परस्परसम्बन्धरूप:।

सत् (विशे.) (9) भावरूपम्। प्र. कार्यम् इत्यस्य विधे.।

समन्वय: (पुं) (15) विभिन्नानां पदार्थानाम् एकरूपत्वम्।

समानाभिहार: (पुं) (7) समानानां पदार्थानाम् एकत्र स्थिति:।

समुदय: (पुं) (16) समानकाले उदय:। कार्यार्थम् एकत्र प्रवृत्ति:।

सर्ग: (पुं) (21,53,54,66) सृष्टि:।

सांसिद्धिक(विशे.) (43) प्रकृत्या एव सिद्ध:, न तु उपायै: प्राप्त:। प्र. धर्मादिभावा: इत्यस्य विशे.।

'साक्षित्वम् (नपुं) (19) उदासीनत्वे सति बोद्धृत्वम्।

साङ्ख्यम् (वि.) (ग्रन्थनाम्नि) सम्यग् विविच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वानि प्रकृतिपुरुषपदार्थरूपाणि यस्मिन्, तत् शास्त्रम्।प्र. शास्त्रम् इति एतस्य विशे.।

सामान्यकरणवृत्ति: (स्त्री.) (29) सामान्या च करणवृत्ति: च सामान्यकरण-वृत्ति:। त्रयाणां करणानां मनोबुद्ध्यहङ्कार-संज्ञकानां साधारण: व्यापार: इत्यर्थ:।

साम्प्रतकालम् (विशे.) (33) वर्तमानकालिकम्। प्र. बाह्यकरणम् इत्यस्य विधे.।

सिद्धि: (स्त्री.) (46,47,49,50,51) बुद्धे: धर्म:।

सुहृत्प्राप्ति: (50)वेदार्थनिर्णयार्थं सहायकस्य वादिन: प्राप्ति:। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

सुस्थ: (विशे.) (65) राजसतामसबुद्ध्या अकलुषित:। प्र. पुरुष: इत्यस्य विशे.।

सूक्ष्म: (विशे.) (39) प्रत्यक्षप्रमाणेन अग्राह्या:। प्र. विशेष: इत्यस्य विशे.।

स्तम्ब: (पुं) (54) तृणम्।

स्वालक्षण्यम् (नपुं) (29)स्वस्य लक्षणम्। लक्षणं नाम असाधारण: धर्म:।

- - - - -

हार्यम् (विशे.) (32)आहरणकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.।

हेतु: (पुं) (1,10,31) कारणम्।

हेतुमत् (विशे.) (10) हेतु: नाम कारणम्। हेतुना युक्तं हेतुमत्। सकारणमित्यर्थ:। प्र. व्यक्तम् इत्यस्य विधे.।