साधुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुः, पुं, (साध्यति निष्पादयति धर्म्मादिकार्य्य मिति । साध + “कृवापाजीति ।” उणा० १ १ । इति उण् ।) उत्तमकुलोद्भवः । तत्पर्य्यायः ॥ महाकुलः २ कुलीनः ३ आर्य्यः ४ सभ्यः ५ सज्जनः ६ । इत्यमरः । २ । ७ । ३ ॥ कुलजः ७ साधुजः ८ कुलकः ९ कुलिकः १० । इति शब्द- रत्नावली ॥ कुल्यः ११ कौलेयकः १२ इति भरतः ॥ जिनः । मुनिः । इति हेमचन्द्रः ॥ * ॥ साधुलक्षणं यथा, -- “यथालब्धोऽरिसन्तुष्टः समचित्तो जितेन्द्रियः । हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ १ ॥ निर्वैरः सदयः शान्तो दन्भाहङ्कारवर्ज्जितः । निरपेक्षो मुनिर्व्वीतरागः साधुरिहोच्यते ॥ २ ॥ लोभमोहमदक्रोधकामादिरहितः सुखो । कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥ ३ ॥ समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः । सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥ ४ ॥ कृष्णार्पितप्राणशरीरबुद्धिः शान्तेन्द्रियस्त्रीसुतसम्पदादिः । आसक्तचित्तः श्रवणादिभक्ति- र्यस्येह साधुः सततं हरेर्यः ॥ ५ ॥ कृष्णाश्रयः कृष्णकथानुरक्तः कृष्णेष्टमन्त्रस्मृतिपूजनीयः । कृष्णानिशं ध्यानमनास्त्वनन्यो यो वै स साधुर्म्मुनिवर्य्यकार्ष्णः ॥” ६ ॥ इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥ अन्यच्च । “न प्रहृष्यति सम्माने नावमानेन कुप्यति । न क्नुद्धः परुषं ब्रूयादेतत् साधोस्तु लक्षणम् ॥” इति गारुडे । ११३ । ४२ ॥ * ॥ तस्य स्वभावो यथा, -- “त्यक्तात्मसुखभोगेच्छाः सर्व्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥ तस्यार्जने महान् क्लेशः पालने च द्विजोत्तमाः । तथा सद्विनियोगाय विज्ञेथं गहनं नृणाम् ॥ एभिरन्यै स्तथा क्लेशैः पुरुषा द्विजसत्तमाः । निजान् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥ योषित्शुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा । कुर्व्वती समवाप्नोति तत्सालोक्यं ततो द्विजाः ॥ नातिक्ले शेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥” इति विष्णुपुराणे । ६ । २ । १२ -- २९ ॥

साधुः, त्रि, (साध्यति कार्य्यमिति । साध + उण् ।) वार्द्धुषिकः । चारुः । (यथा, महाभारते । १ । १०७ । ८ । “न किञ्चिद्वचनं राजन्नब्रवीत् साध्वसाधु वा ॥”) सज्जनः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=साधुः&oldid=505518" इत्यस्माद् प्रतिप्राप्तम्