साधुवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुवाद¦ m. (-दः) A cry of approbation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुवाद/ साधु--वाद m. exclaiming " well done! " ( दं-दा, " to applaud ") MBh. S3is3. Katha1s. etc.

साधुवाद/ साधु--वाद m. the name of an honest man , good renown , fame , reputation BhP.

साधुवाद/ साधु--वाद m. a right sentence ib.

"https://sa.wiktionary.org/w/index.php?title=साधुवाद&oldid=505520" इत्यस्माद् प्रतिप्राप्तम्