सान्त्वना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्त्वना, स्त्री, क्ली, सान्त्व + युच् । टाप् । क्लीपक्षे ल्युट् ।) सान्त्वनम् । प्रणयः । यथा । “प्रणयः सान्त्वना न ना ।” इति जटाधरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्त्वना/ सान्त्व f. the act of appeasing or reconciling , soothing with kind words , consolation or conciliation of( gen. or comp. ) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=सान्त्वना&oldid=223187" इत्यस्माद् प्रतिप्राप्तम्