सान्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्द्रम्, क्ली, (अदि बन्धने + बाहुलकात् रक् । अन्द्रेण सह वर्त्तते इति ।) वनम् । इति मेदिनी ॥

सान्द्रः, त्रि, (अन्द्रेण निविडबन्धनेन सह वर्त्तते इति ।) घनः । इत्यमरः । ३ । १ । ६६ ॥ (यथा, माधे । ४ । २८ । “उच्चैर्महारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ॥”) मृदुः । इति मेदिनी ॥ स्निग्धः । मनोज्ञः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्द्र वि।

निबिडम्

समानार्थक:घन,निरन्तर,सान्द्र

3।1।66।1।3

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्द्र¦ त्रि॰ अदि--रक् सह अन्द्रेण।

१ निविडे अमरः

२ मृदौमेदि॰।

३ स्निग्धे

४ मनीज्ञे शब्दर॰।

५ वने न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्द्र¦ mfn. (-न्द्रः-न्द्रा-न्द्रं)
1. Thick, coarse, gross.
2. Soft, smooth, bland.
3. Pleasing, agreeable.
4. Much, abundant.
5. Unctuous, viscid, oily.
6. Close, compact, not having interstices.
7. Stout, robust.
8. Clustering, collected.
9. Excessive, vehement. n. (-न्द्रं)
1. A wood, a thicket.
2. A heap, a cluster. E. स for सह with, together, अदि to bind, रक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्द्र [sāndra], a.

Close, compact, having no interstices.

Coarse, gross, thick, dense; दुर्वर्णभित्तिरिह सान्द्रसुधा- सवर्णा Śi.4.28,64;9.15; R.7.41; Ṛs.1.2.

Clustered together, collected.

Stout, strong, robust.

Excessive, abundant, much; सान्द्रानन्दक्षुभितहृदयप्रस्रवेणाव- सिक्तः U.6.22.

Intense, strong, vehement; व्याप्तान्तराः सान्द्रकुतूहलानाम् R.7.11; Śi.9.37.

Unctuous, oily, viscid.

Bland, soft, smooth.

Pleasing, agreeable.

द्रम् A heap, clustor.

A thicket, wood. -Comp. -कुतूहल a. greatly curious, seized with great curiosity.-स्पर्श a. soft to the touch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्द्र mf( आ)n. (of unknown derivation) viscid , unctuous , oily Sus3r.

सान्द्र mf( आ)n. thick , solid , compact , dense Ka1v. Katha1s. Pur.

सान्द्र mf( आ)n. strong , vehement intense Ka1lid. Das3. Prab.

सान्द्र mf( आ)n. studded or crowded with , full of( instr. or comp. ) Naish. Prab.

सान्द्र mf( आ)n. smooth , soft , bland , tender Ka1lid. Va1s.

सान्द्र n. a wood , thicket L.

सान्द्र n. a heap , cluster W.

"https://sa.wiktionary.org/w/index.php?title=सान्द्र&oldid=505527" इत्यस्माद् प्रतिप्राप्तम्