सामञ्जस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामञ्जस्यम्, क्ली, (समञ्जसस्य भावः । समञ्जस + ष्यञ् ।) औचित्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामञ्जस्य¦ न॰ समञ्जसस्य भावः ष्यञ्। औचित्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामञ्जस्य¦ n. (-स्यं) Fitness, accordance, propriety. E. समञ्जस, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामञ्जस्यम् [sāmañjasyam], 1 Fitness, consistency, propriety; cf. असमञ्जस.

Accuracy, correctness; एकस्यां हि चितौ षष्ठी- शब्दो न सामञ्जस्येन स्यात् ŚB. on MS.4.4.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामञ्जस्य n. (fr. सम्-अञ्जस)fitness , propriety , equity , justice R. ( B. ) Sch. ( अ-स्Veda7ntas. Sch. )

"https://sa.wiktionary.org/w/index.php?title=सामञ्जस्य&oldid=223752" इत्यस्माद् प्रतिप्राप्तम्