सामासिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामासिक¦ mfn. (-कः-की-कं)
1. Compounded, composite.
2. Comprehensive, collective.
3. Brief, summary. n. (-कं) The aggregate of compounds. E. समास, and ठक् aff. of relation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामासिक [sāmāsika], a. (-की f.)

Comprehensive, comprehending the whole, collective.

Condensed, concise, brief; एष सामासिको नयः Ms.7.18.

Relating to a compound word.

Compounded, composite. -कनि The whole class of compounds; द्वन्द्वः सामासिकस्य च Bg. 1.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामासिक mf( ई)n. (fr. सम्-आस)comprehensive , concise , succinct , brief Mn. BhP.

सामासिक mf( ई)n. relating or belonging to a समासor compound word Pat.

सामासिक m. or n. a compound word Bhag.

"https://sa.wiktionary.org/w/index.php?title=सामासिक&oldid=224406" इत्यस्माद् प्रतिप्राप्तम्