सामि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि, व्य, अर्द्धम् । निन्दा । इत्यमरः । ३ । ३ । २४८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि अव्य।

अर्धः

समानार्थक:सामि

3।3।250।2।2

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, परिमाणः

सामि अव्य।

जुगुप्सितः

समानार्थक:सामि

3।3।250।2।2

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि¦ अव्य॰ साम--इन्।

१ अर्द्धे
“सामिघटिता” नैषधम्।

२ निन्दायाञ्च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि¦ Ind.
1. Half, unfinished.
2. Blamably.
3. Vile, despised. E. षाम् for षान्त्व to appease, अच् added, इ substituted for the final; or साम्-इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि [sāmi], ind.

Half i.e. unfinished; अभिवीक्ष्य सामि- कृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः Śi.13.31; R.19.16.

Blamable, vile, contemptible.

Too soon, prematurely.

Imperfectly. [Cf. L. semi.; Gr. hemi.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि ind. ( g. स्वर्-आदि)too soon , prematurely (with मुष्, " to steal in anticipation ") MaitrS. TS. Br.

सामि ind. incompletely , imperfectly , partially , half (often in comp. with a p.p. Pa1n2. 2-1 , 27 ), jb. etc. etc. [ cf. Gk. ? , ? , Lat. se1mi , se1mis.]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामि क्रि.वि.
अपरिपक्व रूप से, मा.श्रौ.सू. 3.8.8।

"https://sa.wiktionary.org/w/index.php?title=सामि&oldid=505538" इत्यस्माद् प्रतिप्राप्तम्