सामीप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामीप्यम्, क्ली, (समीपस्य भावः । समीप् + चतु- र्वर्णादित्वात् ष्यञ् ।) समीपत्वम् । नैकट्यम् । यथा, -- “वः कसामीप्यसादृश्यसाकल्यानुक्रमर्द्धिषु ॥” इति मुग्धबोधव्याकरणम् ॥ अधिकरणविशेषः । आधारभेदः । यथा, -- “सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्व्विधः ।” इति कारके मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामीप्य¦ न॰ समापस्य भावः स्वार्थे वा ष्यञ्।

१ नैकट्ये

२ निकष्टे च सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः” सग्ध॰ व्याकरणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामीप्य¦ n. (-प्यं) Proximity, nearness. m. (-प्यः) A neighbour. E. समीप near, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामीप्यम् [sāmīpyam], 1 Vicinity, nearness, proximity.

Nearness to the deity (one of the four states of beatitude). -प्यः A neighbour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामीप्य mfn. (fr. समीप)neighbouring , a neighbour MBh.

सामीप्य n. neighbourhood , nearness , proximity (in space and time) Sa1m2khyak. Sa1h. BhP.

सामीप्य n. nearness to the deity (as one of the four states of beatitude ; See. सालोक्य) MW.

"https://sa.wiktionary.org/w/index.php?title=सामीप्य&oldid=224475" इत्यस्माद् प्रतिप्राप्तम्