सामूहिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामूहिक [sāmūhika], a. Collected in masses. -कः a suffix forming collective nouns.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामूहिक mfn. (fr. सम्-ऊह)collected in masses , arrayed in ranks Ka1m.

सामूहिक m. a suffix forming collective nouns Pat.

सामूहिक m. chapter treating of collective nouns ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--वास्तु in house buildings. M. २५३. १५.

"https://sa.wiktionary.org/w/index.php?title=सामूहिक&oldid=439999" इत्यस्माद् प्रतिप्राप्तम्