सायम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम्, व्य, (स्यति समापयति दिनमिति । सो + बाहुलकात् णम् । युगागमाश्च ।) सायाह्नः । इत्यमरः । ३ । ४ । १९ । सन्ध्या । इति राज- निर्घण्टः ॥ तथा, -- “दिनान्ते पुंसि सायः स्यात् सायाह्ने साय- मव्ययम् ।” इति शब्दार्णवः ॥ (यथा, रघुः । १ । ४८ । “सदुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम् अव्य।

दिनान्तः

समानार्थक:दिनान्त,सायम्,सायम्

1।4।3।1।3

प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

सायम् अव्य।

दिनान्तः

समानार्थक:दिनान्त,सायम्,सायम्

3।4।19।2।1

पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने। सायं साये प्रगे प्रातः प्रभाते निकषान्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम्¦ अव्य॰ सो--ञमु। दिनान्ते
“सायं सम्प्रति वर्त्ततेइत्यद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम्¦ Ind. Evening, close of the day, in the evening. E. सो-ञमु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम् [sāyam], ind. In the evening; प्रयता प्रातरन्वेतु सायं प्रत्युद्- व्रजेदपि R.1.9,48. -Comp. -कालः evening. -धृतिः f. the evening oblation. -प्रातर् ind. in the evening and morning. -भोजनम् an evening meal; Kull. on Ms. 3.15.

मण्डनम् sunset.

the sun.

संध्या the evening twilight.

the evening prayer.

the goddess to be worshipped in the evening. ˚देवता N. of Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम् ind. in comp.

"https://sa.wiktionary.org/w/index.php?title=सायम्&oldid=225027" इत्यस्माद् प्रतिप्राप्तम्