साला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साला, स्त्री, (सालः प्रकारोऽस्त्यस्या इति । अच् । टाप् ।) गृहम् । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा(शा)ला¦ स्त्री सालः प्राकारोऽस्त्यस्याः अच्। गृहे भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साला¦ f. (-ला)
1. A house.
2. A rampart. E. See शाला |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साला [sālā], 1 A wall, rampart.

A house, an apartment; see शाला.

Comp. करी a house-worker.

a male captive (particularly one taken in battle). -वृकः see शालावृक; वृकसालावृकादिभ्यो भयमाशंसमानः Bhāg.5.8.12; 8.2.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साला f. See. next.

साला f. (generally written शाला)a house(See. निःसाल).

साला f. See. 1. साल, col. 2.

"https://sa.wiktionary.org/w/index.php?title=साला&oldid=505561" इत्यस्माद् प्रतिप्राप्तम्