सालावृक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सालावृकः, पुं, (सालाया वृक इव ।) कुक्कुरः । शृगालः । तरक्षुः । इति केचित् ॥ तालव्यशका- रादिश्चायम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा(शा)लावृक¦ पुंस्त्री॰ सालाया वृक इव। कुक्कुरे। स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सालावृक¦ m. (-कः)
1. A dog.
2. A wolf.
3. A jackal.
4. A hyena.
5. A cruel man. E. साला a house and वृक a wolf; more usually शालावृक |

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सालावृक पु.
जंगली कुत्ता, काशिकर इण्डेक्स, 288।

"https://sa.wiktionary.org/w/index.php?title=सालावृक&oldid=480932" इत्यस्माद् प्रतिप्राप्तम्