साहायक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहायकम्, क्ली, (सहायस्य भावः कर्म्म वा । सहाम + “योपधात् गुरूपोत्तमात् वुञ् ।” ५ । १ । १३२ । इत्यत्र सहायाद्वेति वक्तव्यम् इत्युक्तेः पाक्षिको वुञ् ।) साहाय्यम् । सहायस्य भाव इत्यर्थे कण्प्रत्ययेन निष्पन्नम् ॥ (यथा, रघुः । १७ । ५ । “स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन चावधि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहायक¦ न॰ सहायस्य भावः वुण्। साहाय्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहायक¦ n. (-कं)
1. Assistance, aid.
2. Fellowship.
3. A number of associates.
4. Auxiliary troops. E. सहाय, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहायकम् [sāhāyakam], 1 Assistance, help, aid; स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् R.17.4.

Fellowship, alliance, friendship.

A number of companions or associates.

Auxiliary troops.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहायक n. (fr. सहाय)assistance , aid , help Ka1v. Katha1s.

साहायक n. a number of associates or companions MW.

साहायक n. auxiliary troops ib.

"https://sa.wiktionary.org/w/index.php?title=साहायक&oldid=505573" इत्यस्माद् प्रतिप्राप्तम्