सिंहवाहिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहवाहिनी, स्त्री, सिंहरूपो वाहो वाहन- मस्त्यस्या इति । इनि ।) दुर्गा । यथा, -- “सिंहमारुह्य कल्पान्ते निहतो महिषो यतः । महिषघ्नी ततो देवी कथ्यते सिंहवाहिनी ॥” इति देवीपराणे ४५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहवाहिनी¦ स्त्री सिंहरूपो वाहो विद्यतेऽस्या इनि। दुर्गायाम्
“सिंहमारुह्य कल्पान्ते निहतो महिषी यतः। महिषघ्नी ततो देवी तथा वै सिंहवाहिनी” देवीपु॰

४५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहवाहिनी/ सिंह--वाहिनी f. N. of दुर्गाDevi1bhP.

"https://sa.wiktionary.org/w/index.php?title=सिंहवाहिनी&oldid=505586" इत्यस्माद् प्रतिप्राप्तम्