सिनीवाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिनीवाली स्त्री।

चतुर्दशीयोगाद्दृष्टचन्द्रा_अमावासी

समानार्थक:सिनीवाली

1।4।9।1।1

सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः। उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिनीवाली¦ स्त्री सिनीं श्वेतां चन्द्रकलां वलति धारयतिबल--अण् ङीप्।

१ चतुर्दशीयुक्तायाममावास्यायाम्अमरः। कुहूशब्दे

२१

६२ पृ॰ दृश्यम्।

२ दुर्गायां मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिनीवाली¦ f. (-ली)
1. The day preceding that of new-moon, or that on which the moon rises scarcely visible.
2. The goddess UMA
4. E. सा good fortune, इनि aff., fem. form, सिनी a digit of the moon, वल् to contain, aff. अण्, fem. aff. ङीप्; several other etymologies occur.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिनीवाली [sinīvālī], The day preceding that of new moon, or that day on which the moon rises with a scarcely visible crescent; या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः Ait. Br.; or सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः Ak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिनीवाली f. (of doubtful derivation) N. of a goddess (in RV. described as broad-hipped , fair-armed , fair-fingered , presiding over fecundity and easy birth , and invoked with सरस्वती, राकाetc. ; in AV. she is called the wife of विष्णु; in later Vedic texts she is the presiding deity of the first day of new moon , as राकाof the actual day of full moon) , the first day of new moon when it rises with a scarcely visible crescent RV. etc.

सिनीवाली f. N. of a daughter of अङ्गिरस्MBh.

सिनीवाली f. of the wife of धातृand mother of दर्शBhP.

सिनीवाली f. of दुर्गाL.

सिनीवाली f. of a river Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Angiras and स्मृति, and wife of धात्रि: mother of दर्श. भा. IV. 1. ३४; VI. १८. 3; वा. २८. १५; Br. II. ११. १८. Vi. I. १०. 7;
(II)--a R. in शाल्मलिद्वीप. भा. V. २०. १०.
(III)--the goddess of the New Moon day; a शक्ति, the New Moon day which ends in the Prathama day; फलकम्:F1:  Br. II. ११. १८; २६. ४४; २८. १०, ५९; IV. ३२. १३; M. १३३. ३६; १४१. 9, ५०.फलकम्:/F the moon enters the sun on the New Moon day; फलकम्:F2:  वा. ५०. २०१; ५५. ४२; ५६. 9, ५४.फलकम्:/F a day for meritorious gifts. फलकम्:F3:  Vi. II. 8. ८०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sinīvālī  : f.: Name of the first Amāvāsyā day (when the Amāvāsyā extends to two days (see Ait. Br. 32. 9: yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ; also cf. Nirukta 11. 31).


A. Personification: Personified as the third daughter of Aṅgiras, of matted hair; on account of her thinness people said that she vanished no sooner she was seen (yāṁ kapardisutām āhur dṛśyādṛśyeti dehinaḥ/ tanutvāt sā sinīvāli tṛtīyāṅgirasaḥ sutā//) 3. 208. 5 (Nī., however, on Bom. Ed. 3. 218. 5: kapardino rudrasya sutām iva sutāṁ candrakalāṁ lalāṭe dhṛtatvāt/…caturdaśīyuktāmāvāsyā sinīvālī).


B. Name of Devasenā: Brāhmaṇas called Devasenā, the chief queen of Skanda, by different names, one of them being Sinīvālī (devasenāṁ… yāṁ brāhmaṇāḥ prāhuḥ…sinīvālīm) 3. 218. 47.


C. Mythological events:

(1) Sinīvālī formed one of the reins (yoktrāṇī) of the chariot of Śiva when it was made ready for fight with the Tripuras 8. 24. 74;

(2) she was one of those who attended the investiture (abhiṣeka) of Kumāra (Skanda) 9. 44. 12.


_______________________________
*2nd word in left half of page p275_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sinīvālī  : f.: Name of the first Amāvāsyā day (when the Amāvāsyā extends to two days (see Ait. Br. 32. 9: yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ; also cf. Nirukta 11. 31).


A. Personification: Personified as the third daughter of Aṅgiras, of matted hair; on account of her thinness people said that she vanished no sooner she was seen (yāṁ kapardisutām āhur dṛśyādṛśyeti dehinaḥ/ tanutvāt sā sinīvāli tṛtīyāṅgirasaḥ sutā//) 3. 208. 5 (Nī., however, on Bom. Ed. 3. 218. 5: kapardino rudrasya sutām iva sutāṁ candrakalāṁ lalāṭe dhṛtatvāt/…caturdaśīyuktāmāvāsyā sinīvālī).


B. Name of Devasenā: Brāhmaṇas called Devasenā, the chief queen of Skanda, by different names, one of them being Sinīvālī (devasenāṁ… yāṁ brāhmaṇāḥ prāhuḥ…sinīvālīm) 3. 218. 47.


C. Mythological events:

(1) Sinīvālī formed one of the reins (yoktrāṇī) of the chariot of Śiva when it was made ready for fight with the Tripuras 8. 24. 74;

(2) she was one of those who attended the investiture (abhiṣeka) of Kumāra (Skanda) 9. 44. 12.


_______________________________
*2nd word in left half of page p275_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sinīvālī denotes the day of new moon and its presiding spirit, which, in accordance with widespread ideas concerning the connexion of the moon and vegetation, is one of fertility and growth. It occurs very frequently from the Rigveda[१] onwards.[२]

  1. ii. 32, 7, 8;
    x. 184, 2.
  2. Av. ii. 26, 2;
    vi. 11, 3;
    ix. 4, 14;
    xiv. 2, 15;
    xix. 31, 10;
    Taittirīya Saṃhitā, ii. 4, 6, 2;
    iii. 4, 9, 1. 6;
    v. 5, 17, 1;
    6, 18, 1;
    Kāṭhaka Saṃhitā, xxxv. 2, etc.

    Cf. Zimmer, Altindisches Leben, 352;
    Macdonell, Vedic Mythology, p. 125.
"https://sa.wiktionary.org/w/index.php?title=सिनीवाली&oldid=474967" इत्यस्माद् प्रतिप्राप्तम्