सिंहः

विकिशब्दकोशः तः
(सिम्हः इत्यस्मात् पुनर्निर्दिष्टम्)
सिम्हः

संस्कृतम्[सम्पाद्यताम्]

अकारान्त-पुल्लिङ्गपदम्


नाम[सम्पाद्यताम्]

शार्दूलः, सुगन्धि, अरण्यराजः, इभारि, कण्ठीरवः, करिदारकः, करिमाचलः, वनहरिः, महानादः, क्षृङ्गोष्णीषः, श्र्वेतपिङ्गलः, हीरः, केसरिः,हरिः मृगराजः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहः, पुं, (सिञ्चति तेजः पशुषु इति । सिच + “सिचेः सज्ञायां हनुमौ कश्च ।” उणा० ५ ! ६२ । इति कः । अन्त्यादेशो हकारः । नुम् च । पृषोदरादित्वात् अन्तविपर्य्यये हिनस्तीति सिंह इत्यपि भवति ।) स्वनामख्यातपशुः । (यथाह कश्चित् । “सिंहो बली द्विरदकुञ्जरमांसभोजी संवत्सरेण कुरुते रतिमेकवारम् । पारावतः खलु शिलाकणमात्रभोजी- कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥”) तत्पर्य्यायः । मृगेन्द्रः २ पञ्चास्यः ३ हर्य्यक्षः ४ केशरी ५ हरिः ६ । इत्यमरः । २ । ५ । १ ॥ पारीन्द्रः ७ श्वेतपिङ्गलः ८ कण्ठीरवः ९ पञ्च- शिखः १० शैलाटः ११ भीमविक्रमः १२ सटाङ्कः १३ मृगराट् १४ मृगराजः १५ मरुत्- प्लवः १६ केशी १७ लग्नौकाः १८ करिदारकः १९ । इति शब्दरत्नावली ॥ महावीरः २० श्वेतपिङ्गः २१ गजमोचनः २२ मृगारिः २३ । इति जटाधरः ॥ इभारिः २४ नखरायुधः २५ महानादः २६ मृगपतिः २७ । इति हेमचन्द्रः ॥ पञ्चमुखः २८ नखी २९ मानी ३० क्रव्यादः ३१ मृगाधिपः ३२ शूरः ३३ विक्रान्तः ३४ द्विरदान्तकः ३५ बहु- बलः ३६ दीप्तः ३७ बली ३८ विक्रमी ३९ दीप्त- पिङ्गलः ४० । तन्मांसगुणाः । अर्शःप्रमेहजठरा- मयजाड्यनाशित्वम् । इति राजनिर्घण्टः ॥ अपि च । “सिंहव्याघ्रवृका ऋक्षतरक्षुद्वीपिनस्तथा । वभ्रु जम्बु कमार्जारा इत्याद्यास्तु गुहाशयाः ॥ गुहाशया वातहरा गुरूष्णमधुराश्च ते । स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारि- णाम् ॥” इति भावप्रकाशः ॥ * ॥ पदान्ते श्रेष्ठार्थवाचकः । इत्यमरः । ३ । १ । ५९ ॥ (यथा, रामायणे । २ । ७३ । ७ । “क्व यास्यसि महाराज ! हित्वेमं दुःस्वितं जनम् । हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्म्मणा ॥”) अर्हतां ध्वजः । इति हेमचन्द्रः ॥ रक्तशिग्रुः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ४ । ९ । “तुत्थालकटुकाव्योषसिंहार्कहयमारकाः ॥”) मेषादिद्वादशराश्यन्तर्गतपञ्चमराशिः । तत्- पर्य्यायः । लेयः २ । इति सत्कृत्यमुक्तावली ॥ तस्याधिष्ठात्री देवता सिंहः । स च मघा- पूर्व्वफल्गुनी-समुदायोत्तरफल्गुनी-प्रथमपादेन भवति । अग्निराशिः । पीतवर्णः । रूक्षः । एवं धूम्रवर्णः । पित्तप्रकृतिः । पूर्व्वदिक्स्वामी । पर्व्वतचारी । क्षत्त्रियवर्णः । क्रूरः । महाशब्दः । अल्पसन्तानः । अल्पस्त्रीसङ्गश्च । तत्र जात- फलम् । क्रोधी । शीघ्रगतिः । हास्यबाणिः । अतिवक्ता । चञ्चलः । शीतलः । मत्स्यप्रियश्च । इति बृहज्जातकादयः ॥ * ॥ मेषादिद्वादश- लग्नान्तर्गतपञ्चमलग्नम् । तत्र जातफलम् । “सिंहलग्ने समुद्भूतो भोगी शत्रुविमर्द्दनः । स्वल्पोदरोऽल्पपुत्त्रश्च सोत्साही गजविक्रमः ॥” इति कोष्ठीप्रदीपः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहः [siṃhḥ], [हिंस्-अच् पृषो˚]

A lion; (it is said to be derived from हिंस्, cf. भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् Sk.); न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः Subhāṣ.

The sign Leo of the Zodiac. e.g. सिंहलग्न.

(At the end of comp.) Best, pre-eminent of a class; e.g. रघुसिंहः, पुरुष- सिंहः; उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः Pt.1.361; U.5.22.

A particular place prepared for the building of a house.

(In music) A kind of tone. -Comp. -अवलोकनम् the (backward) glance of a lion. ˚न्याय the maxim of the lion's (backward) glance, generally used to mark the connection of a thing with what precedes and follows; (for explanation see under न्याय). -आढ्य a. abounding in lions. -आसनम् a throne, a seat of honour. (-नः) a particular mode of sexual enjoyment.-आस्यः a particular position of the hands. -कर्णः a corner orifice containing lion-figures; यद्वेदिकातोरणसिंह- कर्णै रत्नैर्दधानं प्रतिवेश्म शोभाम् Bu. Ch.1.5. -कर्णी a particular position of the right hand in shooting an arrow.

केशरः, केसरः the Bakula tree.

a lion's mane.

a kind of sweet-meat. -गः an epithet of Śiva. -तलम् the palms of the hands opened and joined together.-तुण्डः a kind of fish; Ms.5.16. -दंष्ट्रः an epithet of Śiva. -दर्प a. as proud as a lion. -द्वार् f., -द्वारम् the main or principal gate (of a palace &c.).

ध्वनिः, नादः the roar of a lion; असोढसिंहध्वनिरुन्ननाद Ku.1.56; सिंह- नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् Bg.1.12; Mk.5.29.

a war-cry. -नर्दिन् a. one who roars like a lion; Bk. 5.34.

नादः a lion's roar.

a war-cry.

a confident assertion.

N. of Śiva. -मलम् a kind of brass. -याना, -रथा N. of the goddess Pārvatī. -लीलः a kind of coitus. -वाहनः an epithet of Śiva. -वाहिनी an epithet of Durgā. -विक्रमः, -विक्रान्तः a horse. -विष्टरः a throne. -संहनन a.

as strong as a lion; प्रांशु कनक- वर्णाभः सिंहसंहननो युवा Mb.3.146.28.

handsome, (-नम्) the killing of a lion. -स्थः an epithet of the planet Jupiter when in the constellation Leo.

"https://sa.wiktionary.org/w/index.php?title=सिंहः&oldid=507047" इत्यस्माद् प्रतिप्राप्तम्