सिलाची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिलाची f. a partic. medicinal plant AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Silācī is, in the Atharvaveda,[१] the name of a healing plant, also called Lākṣā.

  1. v. 5, 1, 8. Cf. Bloomfield, Hymns of the Atharvaveda, 419;
    Whitney, Translation of the Atharvaveda, 228.
"https://sa.wiktionary.org/w/index.php?title=सिलाची&oldid=474970" इत्यस्माद् प्रतिप्राप्तम्