सीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीर पुं।

हलम्

समानार्थक:लाङ्गल,हल,गोदारण,सीर,पोत्र

2।9।14।1।2

गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः। ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः॥

अवयव : लाङ्गलस्याधस्थलोहकाष्ठम्,युगस्य_कीलकः,हलयुगयोर्मध्यकाष्ठम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीर¦ पु॰{??}--रक् पृषो॰।

१ सूर्य्ये मेदि॰

२ अर्कवृक्षे

३ हले चअमरः संज्ञायां कन्।

३ शिशुमारे शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीर¦ m. (-रः)
1. A plough.
2. The sun.
3. The Arka plant. E. षि to bind, Una4di aff. रन्, and the vowel made long; also शीर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीरः [sīrḥ], [सि-रक् पृषो˚ Uṇ.2.25]

A plough; सीरभेदैः कृषिः प्रोक्ता मन्वाद्यैर्ब्राह्मणादिषु Śukra.4.26; सद्यः सीरोत्कषण- सुरभि क्षेत्रमारुह्य मालम् Me.16.

The sun.

The Arka plant. -Comp. -आयुधः See सीरपाणिः; सीरायुधसमश्रियः Śiva B.24.31. -ध्वजः an epithet of Janaka. -पाणिः, -भृत्m. epithets of Balarāma. -योगः the yoking of cattle to a plough, or a team so yoked. -वाहकः a ploughman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीर mn. (for derivation See. सीता)a plough RV. etc.

सीर m. an ox for ploughing , draught-ox Kaus3.

सीर m. the sun Nir. ix , 40

सीर m. Calotropis Gigantea L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sīra : m.: A plough used as a weapon by Balarāma. Hence his epithet sīrāyudha 9. 48. 15.


_______________________________
*3rd word in right half of page p152_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sīra : m.: A plough used as a weapon by Balarāma. Hence his epithet sīrāyudha 9. 48. 15.


_______________________________
*3rd word in right half of page p152_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sīra, ‘plough,’ is mentioned in the Rigveda,[१] and often later.[२] It was large and heavy, as is shown by the fact that six oxen,[३] or eight,[४] or twelve,[५] or even twenty-four,[६] were used to drag it. The animals which drew the plough were oxen, which were, no doubt, yoked and harnessed with traces.[७] The ox was guided by the Aṣṭrā, or ‘goad,’ of the ploughman (cf. Vaiśya).[८] Little is known of the parts of the plough. See Lāṅgala and Phāla.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीर न.
हल, बैलों को हल में जोतता है, का.श्रौ.सू. 17.2.7, 17.2.22 (सीरम् उत्करे कृत्वा), (चयन)।

  1. iv. 57, 8;
    x. 101, 3, 4.
  2. Av. vi. 30, 1;
    91, 1;
    viii. 9, 16, etc.;
    Taittirīya Brāhmaṇa, i. 7, 1, 2;
    ii. 5, 8, 12;
    Vājasaneyi Saṃhitā, xviii. 7;
    Maitrāyaṇī Saṃhitā, ii. 11, 4.
  3. Av. vi. 91, 1;
    viii. 9, 16;
    Taittirīya Saṃhitā, v. 2, 5, 2;
    Kāṭhaka Saṃhitā, xv. 2;
    xx. 3;
    Śatapatha Brāhmaṇa, vii. 2, 2, 6;
    xiii. 8, 2, 6.
  4. Av. vi. 91, 1.
  5. Taittirīya Saṃhitā, i. 8, 7, 1;
    v. 2, 5, 2;
    Kāṭhaka Saṃhitā, xv. 2;
    Maitrāyaṇī Saṃhitā, ii. 6, 2, etc.
  6. Kāṭhaka Saṃhitā, xv. 2. Cf. Weber, Indische Studien, 13, 244. n. 1.
  7. Varatrā is found in Rv. iv. 57, 4, and (of the ox in the Mudgala story) in x. 102, 8. It may denote the fastening of the ox to the yoke rather than to the plough by traces.
  8. Cf. Rv. iv. 57, 4;
    x. 102, 8.

    Cf. Zimmer, Altindisches Leben, 236, 237.
"https://sa.wiktionary.org/w/index.php?title=सीर&oldid=505624" इत्यस्माद् प्रतिप्राप्तम्