सीवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीवनम्, क्ली, (सिव्यु तन्तुसन्ताने + ल्युट् । ष्ठिवु सिव्योर्ल्युटि वा दीर्घः इति स्वामी । मुग्धबोध- मते “ष्ठीवनसीवने वा ।” इति सूत्रात् निपा- तितः ।) तन्तुसन्तानम् । सूचीकर्म्म । सेयानी इति सेलायी इति च भाषा । तत्पर्य्यायः । सेवनम् २ स्यूतिः ३ । इत्यमरः । ३ । २ । ५ ॥ ऊतिः ४ व्यूतिः ५ । इति शब्दरत्नावली ॥ (यथा, सुश्रुते । ४ । १ । “यथोक्तं सीवनं तेषु कार्य्यं सन्धानमेव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीवन नपुं।

सूचीक्रिया

समानार्थक:सेवन,सीवन,स्यूति

3।2।5।2।2

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सी(से)वन¦ न॰ सिव--ल्युट् नि॰ वा दीर्धः। सीवने तन्तु-सन्ताने (सेओयान) अमरः

२ लिङ्गमण्यधस्थसूत्रे स्त्रीहेमच॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीवन¦ n. (-नं)
1. Sewing, stitching.
2. A seam, a suture. f. (-नी)
1. The frenum of the prepuce.
2. A needle. E. षिव् to sew, ल्युट् aff.; also सेवन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीवनम् [sīvanam], 1 Sewing, stitching; सीवनं कञ्चुकादीनां विज्ञानं हि कलात्मकम् Śukra.4.329.

A seam, suture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीवन n. sewing , stitching Sus3r.

सीवन n. a seam , suture MW.

"https://sa.wiktionary.org/w/index.php?title=सीवन&oldid=231045" इत्यस्माद् प्रतिप्राप्तम्