सुकन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकन्दः, पुं, (सु सुन्दरः कन्दो यस्य ।) कशेरुः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकन्द¦ पु॰ शोभनः कन्दोऽस्य।

१ कशेरौ राजनि॰

२ शो-भनकन्दयुक्ते त्रि॰ संज्ञायां क।

३ पलाण्डौ अमरः।

४ वाराहीकन्दे

५ धरणीकन्दे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकन्द¦ m. (-न्दः)
1. The onion.
2. A yam.
3. A sort of grass, (Scirpus kyssoor.)
4. An esculent root, (Arum campanulatum.) E. सु good, excellent, and कन्द a root.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकन्द/ सु--कन्द m. the root of Scirpus Kysoor L.

सुकन्द/ सु--कन्द m. an onion W.

सुकन्द/ सु--कन्द m. a yam ib.

सुकन्द/ सु--कन्द m. the root of Arum Campanulatum MW.

सुकन्द/ सु--कन्द m. other bulbous plants(= वाराहि-कन्द; = -धरणी-क्) ib.

"https://sa.wiktionary.org/w/index.php?title=सुकन्द&oldid=231139" इत्यस्माद् प्रतिप्राप्तम्