सुकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृतम्, क्ली, (सु + कृ + क्तः ।) पुण्यम् । इत्य- मरः । १ । ४ । २४ ॥ (यथा, कुमारे । ६ । ४७ । “अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥”) शुभम् । सुविहिते, त्रि । इति मेदिनी ॥ (यथा, भागवते । ८ । २३ । ३१ । “क्रियमाणे कर्म्मणीदं दैवे पित्र्येऽथ मानुषे । यत्र यत्रानुकीर्त्त्येत तत् तेषां सुकृतं विदुः ॥”) सुकृतन्तु मनुष्यैः सह गच्छति । यथा, -- “सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति । तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ । दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च कारयेत् ॥” इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशा- सनोनामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृत नपुं।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

1।4।24।1।4

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृत¦ न॰ सु + कृ--क्त।

१ पुण्ये धर्मे अमरः

२ शुभे

३ सुविहिते त्रि॰ मेदि॰।

४ सुकर्मणि न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृत¦ mfn. (-तः-ता-तं)
1. Virtuous, pious.
2. Befriended, assisted, treated with kindness.
3. Fortunate, auspicious.
4. Done well, properly, ably, &c. n. (-तं)
1. Virtue, moral merit.
2. Fortune, auspiciousness.
3. Kindness, bounty, friendly aid or assistance.
4. Any kind or friendly act.
5. Reward, recompense, especially heaven as the reward of virtue. E. सु well, and कृत made or done.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृत/ सु--कृत n. a good or righteous deed , meritorious act , virtue , moral merit(745492 -तस्ind. ) RV. etc.

सुकृत/ सु--कृत n. a benefit , bounty , friendly aid , favour R. Pan5cat. etc.

सुकृत/ सु--कृत n. the world of virtue , heaven AV. TS. TBr.

सुकृत/ सु--कृत n. fortune , auspiciousness W.

सुकृत/ सु--कृत n. reward , recompense ib.

सुकृत mfn. well done or made or formed or executed RV.

सुकृत/ सु--कृत n. well arranged , adorned , made good (with मतिf. " a well-taken resolution " ; with अनर्थm. " an evil turned to good " ; किम् अत्र सुकृतम् भवेत्, " what would be best done here? ") RV. etc.

सुकृत/ सु--कृत mfn. treated with kindness , befriended MW.

सुकृत/ सु--कृत mfn. well-conducted , virtuous , fortunate ib.

सुकृत/ सु--कृत mfn. (said to be)= स्वक्TUp.

सुकृत/ सु--कृत m. N. of a प्रजा-पतिVP.

सुकृत/ सु--कृत m. of a son of पृथुHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of पृथु. M. ४९. ५५.
(III)--a sage of the X epoch of Manu. Vi. III. 2. २७.
"https://sa.wiktionary.org/w/index.php?title=सुकृत&oldid=440171" इत्यस्माद् प्रतिप्राप्तम्