सुखकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखकरः, त्रि, (सुखं कर्त्तुं शीलमस्येति । सुख + कृ + टः ।) सुकरः । यथा । कर्त्तुः सुकरैः सुखकरैरित्यर्थः । इति मुग्धबोधटीकायां दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखकर¦ mfn. (-रः-रा-रं)
1. Conferring happiness.
2. Doing any thing easily.
3. Done easily. E. सुख, and कर who or what makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखकर/ सुख--कर mf( ई)n. causing pleasure or happiness Nir.

सुखकर/ सुख--कर mf( ई)n. easy to be done or performed by( gen. ) R.

सुखकर/ सुख--कर m. N. of रामL.

"https://sa.wiktionary.org/w/index.php?title=सुखकर&oldid=231640" इत्यस्माद् प्रतिप्राप्तम्