सुघोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुघोष¦ m. (-षः) A pleasant sound. E. सु, and घोष sound or cry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुघोष/ सु--घोष mfn. making a loud noise , very noisy MBh.

सुघोष/ सु--घोष mfn. having a pleasant sound R.

सुघोष/ सु--घोष m. a pleasant sound or cry W.

सुघोष/ सु--घोष m. N. of the conch of नकुलBhag.

सुघोष/ सु--घोष m. of a बुद्धLalit.

सुघोष/ सु--घोष m. of an अग्र-हार(See. ) Katha1s.

सुघोष/ सु--घोष m. a partic. form of a temple Hcat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sughoṣa  : m.: Name of the conch of Nakula.

On the first day of the war, when the Kaurava and the Pāṇḍava armies were arranged against each other, Nakula blew his Sughoṣa conch 6. 23. 16; he blew it also before the start of the war on the next day 6. 47. 26, (and very likely on all the following days).


_______________________________
*4th word in right half of page p152_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sughoṣa  : m.: Name of the conch of Nakula.

On the first day of the war, when the Kaurava and the Pāṇḍava armies were arranged against each other, Nakula blew his Sughoṣa conch 6. 23. 16; he blew it also before the start of the war on the next day 6. 47. 26, (and very likely on all the following days).


_______________________________
*4th word in right half of page p152_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुघोष&oldid=446897" इत्यस्माद् प्रतिप्राप्तम्