सुज्ञान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुज्ञान/ सु--ज्ञान n. easy perception or intelligence Kat2hUp.

सुज्ञान/ सु--ज्ञान n. good knowledge Ka1m.

सुज्ञान/ सु--ज्ञान n. N. of various सामन्s A1rshBr.

सुज्ञान/ सु--ज्ञान mf( आ)n. possessing good knowledge Ka1m. (See. Siddh. on Pa1n2. 4-1 , 54 )

सुज्ञान/ सु--ज्ञान mf( आ)n. easy to be known or understood Va1m. ii , 1 , 3

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुज्ञान न.
एक साम का नाम, पञ्च.ब्रा. 5.7.7 सा.वे. 1.572 पर।

"https://sa.wiktionary.org/w/index.php?title=सुज्ञान&oldid=480956" इत्यस्माद् प्रतिप्राप्तम्