सुटङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुटङ्क [suṭaṅka], a. Sharp, shrill (as a disagreeable sound); कोदण्डकोटरकुटीरकटुरसौ सुटङ्कष्टङ्कारः B. R.4.5-51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुटङ्क/ सु-टङ्क mfn. (See. तं-कार)sharp , shrill (said of a disagreeable sound) Ba1lar. iv , 50/51.

"https://sa.wiktionary.org/w/index.php?title=सुटङ्क&oldid=505648" इत्यस्माद् प्रतिप्राप्तम्