सुदुर्दर्श

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुर्दर्श¦ mfn. (-शः-र्शा-र्शं) Difficult to be beheld. E. सु very, दुर्दर्श difficult to be seen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुर्दर्श/ सु--दुर्दर्श mfn. very -ddifficult to be discerned or seen or observed , unpleasant or intolerable to the eye R. Sch.

"https://sa.wiktionary.org/w/index.php?title=सुदुर्दर्श&oldid=234177" इत्यस्माद् प्रतिप्राप्तम्