सुदुष्कर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुष्करः, त्रि, (सु + दुर् + कृ + खल् ।) अत्यन्त- क्लेशकरः । यथा, श्रीभागवते । ४ । ८ । ६९ । “सुदुष्करं कर्म्म कृत्वा लोकपालैरपि प्रभुः । एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुष्कर¦ mfn. (-रः-रा or -री-रं) Very difficult. E. सु very, दुष्कर difficult.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुष्कर/ सु--दुष्कर mfn. very -ddifficult to be done , most arduous MBh. Bcar. BhP.

"https://sa.wiktionary.org/w/index.php?title=सुदुष्कर&oldid=505662" इत्यस्माद् प्रतिप्राप्तम्