सुभृश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभृशम्, क्ली, (सुष्ठु भृशम् ।) वाढम् । अतिशयम् । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । २ । ६ । २६ । “शप्स्यामि तं द्विजञ्चाद्य यन मन्त्रः समर्पितः । त्वाञ्चापि सुभृशं कुन्ति ! नो चेत् मां त्वं भजिष्यसि ॥”) तद्वति, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभृश¦ न॰ सुष्ठु भृशम्।

१ अतिशये दार्द्ये।

२ तद्वति त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभृश/ सु--भृश mfn. very vehement , very much , exceeding(748107 अम्ind. " excessively ") MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=सुभृश&oldid=505687" इत्यस्माद् प्रतिप्राप्तम्