सुयामुन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुयामुनः, पुं, (शोभनं अतिप्रियं यामुनं यमुना- सम्बन्धि जलं यस्य ।) विष्णुः । वत्सराजः । प्रासादः । अद्रिविशेषः । इति हेमचन्द्रः ॥ मेघविशेषः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुयामुन¦ पु॰ यमुनाया इदम् सुष्ठु यामुनं प्रियत्वेतास्त्यस्यअच्।

१ विष्णौ

२ वत्सराजे

३ प्रासादविशेषे

४ पर्वतभेदेहेमच॰।

४ मेथभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुयामुन¦ m. (-नः)
1. A name of VISHN4U.
2. A prince, sovereign of Kos4a4mbi; also named VATSA-RA4J.
3. A palace.
4. A mountain. E. सु well, यमुना the river, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुयामुनः [suyāmunḥ], 1 N. of Viṣṇu.

N. of Vatsarāja.

A palace.

N. of a mountain.

N. of a cloud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुयामुन/ सु--यामुन m. a palace L.

सुयामुन/ सु--यामुन m. a kind of cloud L.

सुयामुन/ सु--यामुन m. N. of विष्णुL.

सुयामुन/ सु--यामुन m. of a king(= वत्स) L.

सुयामुन/ सु--यामुन m. of a mountain Hariv.

"https://sa.wiktionary.org/w/index.php?title=सुयामुन&oldid=505695" इत्यस्माद् प्रतिप्राप्तम्