सुरद्विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरद्विट्, [ष्] पुं, सुरान् द्वेष्टीति । द्विष् + क्विप् ।) असुरः । इत्यमरः । १ । १ । १२ ॥ (यथा, रघुः । १० । १५ । “प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥” राहुः । यथा, तत्रैव । २ । ३९ । “उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥” तथाच बृहत्संहितायाम् । ९७ । २ । “पड्भिः सितस्य मासैरब्दन शनेः सुरद्विषो- ऽब्दार्द्धात् ॥”) देवद्वेषकः ॥ (यथा, भागवते । १ । ३ । २४ । “ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नामाञ्जनसुतः कीकटेषु भविष्यति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरद्विष् पुं।

असुरः

समानार्थक:असुर,दैत्य,दैतेय,दनुज,इन्द्रारि,दानव,शुक्रशिष्य,दितिसुत,पूर्वदेव,सुरद्विष्

1।1।12।2।4

असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः। शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः॥

 : वृत्रासुरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरद्विष्¦ पु॰ सरान् द्वेष्टि द्विष--क्विप्।

१ असुरे अमरः

२ देवद्वेष्टरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरद्विष्¦ m. (-द्विट्) An Asura, an infernal being, the natural enemy of the gods. E. सुर a deity, and द्विष् an enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरद्विष्/ सुर--द्विष् m. " enemy of the gods " , a demon , असुर, दैत्यor राक्षसMBh. Ka1v. etc.

सुरद्विष्/ सुर--द्विष् m. N. of राहुRagh. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=सुरद्विष्&oldid=238366" इत्यस्माद् प्रतिप्राप्तम्