सुषामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषामन्¦ त्रि॰ सुष्ठु साम यस्य सुषामादि॰ षत्वम्। सुसान्त्वनेस्त्रियां वा डाप् ङीप् च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषामन्¦ mfn. (-मा-मा-म) Sweetly or kindly spoken. E. सु, सामन् calming.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषामन्/ सु--षामन् n. a beautiful song RV.

सुषामन्/ सु--षामन् m. (also written सु-स्) , N. of a man ib. MBh. (See. Pa1n2. 6-4 , 170 Sch. )

सुषामन्/ सु--षामन् mf( म्णी)n. peaceful Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=सुषामन्&oldid=241446" इत्यस्माद् प्रतिप्राप्तम्