सुहृद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृद् पुं, (सु शोभनं हृत् हृदयं यस्य ।) मित्रम् । सखा । इत्यमरः । २ । ८ । १२ ॥ (यथा, हितोपदेशे । “सुहृदां हितकामानां यः शृणोति न भाषि- तम् । विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः ॥”) एकस्माल्लग्नात्तच्चतुर्थलग्नम् । यथा, -- “पातालं हिवुकञ्चैव सुहृदम्भश्चतुर्थकम् ।” इति ज्योतिस्तत्त्वम् ॥ “शशिजः सुहृद्गृहगतः करोति चातुर्य्यहास्य- धनवन्तं वचसामधिपः ।” इत्यादिकोष्ठीप्रदीपः ॥ (महादेवः । इति महाभारतम् । १३ । १७ । ९९ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृद् पुं।

मित्रम्

समानार्थक:मित्र,सखि,सुहृद्,सुहृद्

2।8।12।1।6

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सुहृद् पुं।

मित्रम्

समानार्थक:मित्र,सखि,सुहृद्,सुहृद्

2।8।17।2।3

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृद्¦ m. (-हृद् or हृत्)
1. A friend.
2. An ally. E. सु good, kind, हृद् heart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृद्/ सु--हृद् etc. See. s.v.

सुहृद्/ सु-हृद् m. " good-hearted " , " kindhearted " , " well-disposed " , a friend , ally (also said of planets ; सुहृदो जनाः, " friends ") S3rS. Mn. MBh. etc.

सुहृद्/ सु-हृद् m. N. of the fourth astrol. mansion VarBr2S.

सुहृद्/ सु-हृद् f. a female friend Gobh. Kaus3.

सुहृद्/ सु-हृद् mfn. (only ifc. )fond of , liking or devoted to Ba1lar.

सुहृद्/ सु-हृद् f. very similar to , closely resembling ib.

"https://sa.wiktionary.org/w/index.php?title=सुहृद्&oldid=505727" इत्यस्माद् प्रतिप्राप्तम्