सुह्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुह् [suh], 4 P. To endure, to bear; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुह् (See. सह्) cl.4 P. सुह्यति, to satisfy , gladden Dha1tup. xxvi , 21 ; to be glad , rejoice ib. ; to bear , endure , support ib.

"https://sa.wiktionary.org/w/index.php?title=सुह्&oldid=505728" इत्यस्माद् प्रतिप्राप्तम्