सूचीवक्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचीवक्त्र/ सूची--वक्त्र mfn. having a mouth or aperture as pointed as a needle , too narrow Sus3r. Bhpr.

सूचीवक्त्र/ सूची--वक्त्र m. N. of one of स्कन्द's attendants MBh.

सूचीवक्त्र/ सूची--वक्त्र m. of an असुरHariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪCĪVAKTRA : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Verse 72).


_______________________________
*13th word in left half of page 750 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सूचीवक्त्र&oldid=505737" इत्यस्माद् प्रतिप्राप्तम्