सूत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्री, [न्] पुं, (सूत्रमस्यास्तीति । सूत्र + इनिः । काकः । इति त्रिकाण्डशेषः ॥ सूत्रविशिष्टे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रिन्¦ त्रि॰ सूत्र + अस्त्यर्थे इनि।

१ सूत्रविशिष्टे स्त्रियांङीप्।

२ काके पु॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रिन्¦ mfn. (-त्री-त्रिणी-त्रि) Having threads, rules, &c. m. (-त्री) A crow. E. सूत्र a thread, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रिन् [sūtrin], a. (-णी f.) [सूत्र अस्त्यर्थे इनि]

Having threads.

Having rules. -m.

A crow.

A stage-manager.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रिन् mfn. having threads or lines etc. Ka1lac.

सूत्रिन् m. a stage-manager Das3ar.

सूत्रिन् m. a crow L.

"https://sa.wiktionary.org/w/index.php?title=सूत्रिन्&oldid=243738" इत्यस्माद् प्रतिप्राप्तम्