सूनृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृतम्, क्ली, (सुनृत्यत्यनेनेति । सु + नृत् + घञर्थेकः उपसर्गस्य दीर्घः ।) सत्यप्रियवाक्यम् । इत्यमरः । १ । ६ । १९ ॥ (यथा, साहित्यदर्पणे । ३ । १५५ । “भाषते सूनृतं म्लिग्धमनुरक्ता नितम्बिनी ॥”) मङ्गलम् । इत्यजयः ॥ तद्वति, त्रि । (यथा, भागवते । १ । १९ । ३१ । “प्रणम्य मूर्द्ध्नावहितः कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत नपुं।

प्रियसत्यवचनम्

समानार्थक:सूनृत

1।6।19।1।5

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत¦ न॰ सुन्र्थति अनेन म--नृत--घञर्थे क।

१ सत्येप्रिये वाक्ये अमरः।

२ मङ्गले च

३ तद्वति त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत¦ mfn. (-तः-ता-तं)
1. True and agreeable.
2. Fortunate, auspicious.
3. Dear to, beloved by.
4. Kind, sincere, gentle. n. (-तं) Agreeable discourse or speech, but also true. E. सु well, नृत् to dance, (or excel,) घञ् aff., and the vowel of the prefix made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत [sūnṛta], a.

True and pleasant, kind and sincere; तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत Śi.14.21; R.1.93.

Kind, affable, gentle, courteous; तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः U.5.31; तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ Ms. 3.11; R.6.29.

Auspicious, fortunate.

Beloved, dear.

Ved. Quick, active.

ता The goddess of true speech.

An excellent song.

N. of Uṣas.

Food.

तम् True and agreeable speech.

Kind and pleasant discourse, courteous language; तेनाष्टौ परिगमिताः समाः कथंचिद् बालत्वादवितथसूनृतेन सूनोः R.8.92.

Auspiciousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत/ सू-नृत mf( आ)n. joyful , glad RV.

सूनृत/ सू-नृत mf( आ)n. friendly , kind Mn. iii , 150 MBh. etc.

सूनृत/ सू-नृत mf( आ)n. pleasant and true (in this sense supposed to be fr. 5. सु+ ऋत) Ya1jn5. MBh. etc.

सूनृत/ सू-नृत mf( आ)n. ( आ) , ESee. below

सूनृत/ सू-नृत n. joy , gladness , delight RV. AV.

सूनृत/ सू-नृत n. (with जैनs) pleasant and true speech (one of the five qualities belonging to right conduct) Sarvad.

सूनृत/ सू-नृत See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=सूनृत&oldid=505747" इत्यस्माद् प्रतिप्राप्तम्