सूरत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरतः, त्रि, (सुष्ठु रमते इति । सु + रम + “सौ रमतेः क्तो दमे पूर्व्वपदस्य च दीर्घः ।” उणा० ५ । १४ । इति क्तः सुशब्दस्य च दीर्घः ।) कृपालुः । इत्यमरः । ३ । १ । १५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरत वि।

दयालुः

समानार्थक:दयालु,कारुणिक,कृपालु,सूरत

3।1।15।1।4

स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरत¦ त्रि॰ सु + रम--क्त पृषो॰। दयालौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरत¦ mfn. (-तः-ता-तं)
1. Compassionate, tender.
2. Tranquil, calm. E. सु well. रम् to sport or rest, क्त Una4di aff., and the vowel of the prefix made long; also सुरत |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kindly-disposed, compassionate, tender.

Calm, tranquil. -ता A tractable cow.

Compassionate, tender.

Tranquil, calm. -ता A tractable cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरत/ सू-रत mfn. (for सु-र्)well disposed towards , compassionate , tender Un2. v , 14

सूरत/ सू-रत mfn. tranquil , calm ib.

"https://sa.wiktionary.org/w/index.php?title=सूरत&oldid=244122" इत्यस्माद् प्रतिप्राप्तम्