सृगाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृगालः, पुं, (सृजति मायामिति । सृज् + बाहु- लकात् कालन् । न्यङ्क्वादित्वात् कुत्वम् ।) जम्बुकः । इति शब्दरत्नावली ॥ दैत्यविशेषः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृगाल¦ पुं स्त्री॰ सृ--गालन् गस्य नेत्त्वम्।

१ जग्येके(शेयाल) शब्दर॰। स्त्रियां ङीष्।

२ दैव्यभेदे हरिबं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृगाल¦ m. (-लः)
1. A jackal.
2. A Daitya or demon. E. सृज् to let go, कालन् aff; more usually शृगाल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृगालः [sṛgālḥ], A jackal; see शृगाल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृगाल m. (also written शृगाल; of doubtful derivation) , a jackal S3Br. etc.

सृगाल m. a partic. tree MBh. ( Ni1lak. )

सृगाल m. N. of a वासुदेव(ruler of करवीर-पुर) Hariv.

सृगाल m. of a दैत्यL.

सृगाल m. a rogue , cheat W.

सृगाल m. a coward , poltroon ib.

सृगाल m. an ill-natured or harsh-speaking man ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sṛgāla, ‘jackal,’ is not found until the Satapatha Brāhmaṇa xii. 5, 2, 5), but is common in the Epic.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=सृगाल&oldid=505762" इत्यस्माद् प्रतिप्राप्तम्